Declension table of ?kroḍāṅghri

Deva

MasculineSingularDualPlural
Nominativekroḍāṅghriḥ kroḍāṅghrī kroḍāṅghrayaḥ
Vocativekroḍāṅghre kroḍāṅghrī kroḍāṅghrayaḥ
Accusativekroḍāṅghrim kroḍāṅghrī kroḍāṅghrīn
Instrumentalkroḍāṅghriṇā kroḍāṅghribhyām kroḍāṅghribhiḥ
Dativekroḍāṅghraye kroḍāṅghribhyām kroḍāṅghribhyaḥ
Ablativekroḍāṅghreḥ kroḍāṅghribhyām kroḍāṅghribhyaḥ
Genitivekroḍāṅghreḥ kroḍāṅghryoḥ kroḍāṅghrīṇām
Locativekroḍāṅghrau kroḍāṅghryoḥ kroḍāṅghriṣu

Compound kroḍāṅghri -

Adverb -kroḍāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria