Declension table of ?kriyāvyavadhāyaka

Deva

MasculineSingularDualPlural
Nominativekriyāvyavadhāyakaḥ kriyāvyavadhāyakau kriyāvyavadhāyakāḥ
Vocativekriyāvyavadhāyaka kriyāvyavadhāyakau kriyāvyavadhāyakāḥ
Accusativekriyāvyavadhāyakam kriyāvyavadhāyakau kriyāvyavadhāyakān
Instrumentalkriyāvyavadhāyakena kriyāvyavadhāyakābhyām kriyāvyavadhāyakaiḥ kriyāvyavadhāyakebhiḥ
Dativekriyāvyavadhāyakāya kriyāvyavadhāyakābhyām kriyāvyavadhāyakebhyaḥ
Ablativekriyāvyavadhāyakāt kriyāvyavadhāyakābhyām kriyāvyavadhāyakebhyaḥ
Genitivekriyāvyavadhāyakasya kriyāvyavadhāyakayoḥ kriyāvyavadhāyakānām
Locativekriyāvyavadhāyake kriyāvyavadhāyakayoḥ kriyāvyavadhāyakeṣu

Compound kriyāvyavadhāyaka -

Adverb -kriyāvyavadhāyakam -kriyāvyavadhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria