Declension table of kriyāviśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativekriyāviśeṣaṇam kriyāviśeṣaṇe kriyāviśeṣaṇāni
Vocativekriyāviśeṣaṇa kriyāviśeṣaṇe kriyāviśeṣaṇāni
Accusativekriyāviśeṣaṇam kriyāviśeṣaṇe kriyāviśeṣaṇāni
Instrumentalkriyāviśeṣaṇena kriyāviśeṣaṇābhyām kriyāviśeṣaṇaiḥ
Dativekriyāviśeṣaṇāya kriyāviśeṣaṇābhyām kriyāviśeṣaṇebhyaḥ
Ablativekriyāviśeṣaṇāt kriyāviśeṣaṇābhyām kriyāviśeṣaṇebhyaḥ
Genitivekriyāviśeṣaṇasya kriyāviśeṣaṇayoḥ kriyāviśeṣaṇānām
Locativekriyāviśeṣaṇe kriyāviśeṣaṇayoḥ kriyāviśeṣaṇeṣu

Compound kriyāviśeṣaṇa -

Adverb -kriyāviśeṣaṇam -kriyāviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria