Declension table of ?kriyāvaśa

Deva

NeuterSingularDualPlural
Nominativekriyāvaśam kriyāvaśe kriyāvaśāni
Vocativekriyāvaśa kriyāvaśe kriyāvaśāni
Accusativekriyāvaśam kriyāvaśe kriyāvaśāni
Instrumentalkriyāvaśena kriyāvaśābhyām kriyāvaśaiḥ
Dativekriyāvaśāya kriyāvaśābhyām kriyāvaśebhyaḥ
Ablativekriyāvaśāt kriyāvaśābhyām kriyāvaśebhyaḥ
Genitivekriyāvaśasya kriyāvaśayoḥ kriyāvaśānām
Locativekriyāvaśe kriyāvaśayoḥ kriyāvaśeṣu

Compound kriyāvaśa -

Adverb -kriyāvaśam -kriyāvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria