Declension table of ?kriyāvādin

Deva

MasculineSingularDualPlural
Nominativekriyāvādī kriyāvādinau kriyāvādinaḥ
Vocativekriyāvādin kriyāvādinau kriyāvādinaḥ
Accusativekriyāvādinam kriyāvādinau kriyāvādinaḥ
Instrumentalkriyāvādinā kriyāvādibhyām kriyāvādibhiḥ
Dativekriyāvādine kriyāvādibhyām kriyāvādibhyaḥ
Ablativekriyāvādinaḥ kriyāvādibhyām kriyāvādibhyaḥ
Genitivekriyāvādinaḥ kriyāvādinoḥ kriyāvādinām
Locativekriyāvādini kriyāvādinoḥ kriyāvādiṣu

Compound kriyāvādi -

Adverb -kriyāvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria