Declension table of ?kriyāprasaṅga

Deva

MasculineSingularDualPlural
Nominativekriyāprasaṅgaḥ kriyāprasaṅgau kriyāprasaṅgāḥ
Vocativekriyāprasaṅga kriyāprasaṅgau kriyāprasaṅgāḥ
Accusativekriyāprasaṅgam kriyāprasaṅgau kriyāprasaṅgān
Instrumentalkriyāprasaṅgena kriyāprasaṅgābhyām kriyāprasaṅgaiḥ kriyāprasaṅgebhiḥ
Dativekriyāprasaṅgāya kriyāprasaṅgābhyām kriyāprasaṅgebhyaḥ
Ablativekriyāprasaṅgāt kriyāprasaṅgābhyām kriyāprasaṅgebhyaḥ
Genitivekriyāprasaṅgasya kriyāprasaṅgayoḥ kriyāprasaṅgānām
Locativekriyāprasaṅge kriyāprasaṅgayoḥ kriyāprasaṅgeṣu

Compound kriyāprasaṅga -

Adverb -kriyāprasaṅgam -kriyāprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria