Declension table of ?kriyānvita

Deva

MasculineSingularDualPlural
Nominativekriyānvitaḥ kriyānvitau kriyānvitāḥ
Vocativekriyānvita kriyānvitau kriyānvitāḥ
Accusativekriyānvitam kriyānvitau kriyānvitān
Instrumentalkriyānvitena kriyānvitābhyām kriyānvitaiḥ kriyānvitebhiḥ
Dativekriyānvitāya kriyānvitābhyām kriyānvitebhyaḥ
Ablativekriyānvitāt kriyānvitābhyām kriyānvitebhyaḥ
Genitivekriyānvitasya kriyānvitayoḥ kriyānvitānām
Locativekriyānvite kriyānvitayoḥ kriyānviteṣu

Compound kriyānvita -

Adverb -kriyānvitam -kriyānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria