Declension table of ?kriyākāṇḍa

Deva

NeuterSingularDualPlural
Nominativekriyākāṇḍam kriyākāṇḍe kriyākāṇḍāni
Vocativekriyākāṇḍa kriyākāṇḍe kriyākāṇḍāni
Accusativekriyākāṇḍam kriyākāṇḍe kriyākāṇḍāni
Instrumentalkriyākāṇḍena kriyākāṇḍābhyām kriyākāṇḍaiḥ
Dativekriyākāṇḍāya kriyākāṇḍābhyām kriyākāṇḍebhyaḥ
Ablativekriyākāṇḍāt kriyākāṇḍābhyām kriyākāṇḍebhyaḥ
Genitivekriyākāṇḍasya kriyākāṇḍayoḥ kriyākāṇḍānām
Locativekriyākāṇḍe kriyākāṇḍayoḥ kriyākāṇḍeṣu

Compound kriyākāṇḍa -

Adverb -kriyākāṇḍam -kriyākāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria