Declension table of ?krīḍāśakunta

Deva

MasculineSingularDualPlural
Nominativekrīḍāśakuntaḥ krīḍāśakuntau krīḍāśakuntāḥ
Vocativekrīḍāśakunta krīḍāśakuntau krīḍāśakuntāḥ
Accusativekrīḍāśakuntam krīḍāśakuntau krīḍāśakuntān
Instrumentalkrīḍāśakuntena krīḍāśakuntābhyām krīḍāśakuntaiḥ krīḍāśakuntebhiḥ
Dativekrīḍāśakuntāya krīḍāśakuntābhyām krīḍāśakuntebhyaḥ
Ablativekrīḍāśakuntāt krīḍāśakuntābhyām krīḍāśakuntebhyaḥ
Genitivekrīḍāśakuntasya krīḍāśakuntayoḥ krīḍāśakuntānām
Locativekrīḍāśakunte krīḍāśakuntayoḥ krīḍāśakunteṣu

Compound krīḍāśakunta -

Adverb -krīḍāśakuntam -krīḍāśakuntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria