Declension table of ?krīḍāśaila

Deva

MasculineSingularDualPlural
Nominativekrīḍāśailaḥ krīḍāśailau krīḍāśailāḥ
Vocativekrīḍāśaila krīḍāśailau krīḍāśailāḥ
Accusativekrīḍāśailam krīḍāśailau krīḍāśailān
Instrumentalkrīḍāśailena krīḍāśailābhyām krīḍāśailaiḥ krīḍāśailebhiḥ
Dativekrīḍāśailāya krīḍāśailābhyām krīḍāśailebhyaḥ
Ablativekrīḍāśailāt krīḍāśailābhyām krīḍāśailebhyaḥ
Genitivekrīḍāśailasya krīḍāśailayoḥ krīḍāśailānām
Locativekrīḍāśaile krīḍāśailayoḥ krīḍāśaileṣu

Compound krīḍāśaila -

Adverb -krīḍāśailam -krīḍāśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria