Declension table of ?krīḍāvat

Deva

MasculineSingularDualPlural
Nominativekrīḍāvān krīḍāvantau krīḍāvantaḥ
Vocativekrīḍāvan krīḍāvantau krīḍāvantaḥ
Accusativekrīḍāvantam krīḍāvantau krīḍāvataḥ
Instrumentalkrīḍāvatā krīḍāvadbhyām krīḍāvadbhiḥ
Dativekrīḍāvate krīḍāvadbhyām krīḍāvadbhyaḥ
Ablativekrīḍāvataḥ krīḍāvadbhyām krīḍāvadbhyaḥ
Genitivekrīḍāvataḥ krīḍāvatoḥ krīḍāvatām
Locativekrīḍāvati krīḍāvatoḥ krīḍāvatsu

Compound krīḍāvat -

Adverb -krīḍāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria