Declension table of ?krīḍāpura

Deva

NeuterSingularDualPlural
Nominativekrīḍāpuram krīḍāpure krīḍāpurāṇi
Vocativekrīḍāpura krīḍāpure krīḍāpurāṇi
Accusativekrīḍāpuram krīḍāpure krīḍāpurāṇi
Instrumentalkrīḍāpureṇa krīḍāpurābhyām krīḍāpuraiḥ
Dativekrīḍāpurāya krīḍāpurābhyām krīḍāpurebhyaḥ
Ablativekrīḍāpurāt krīḍāpurābhyām krīḍāpurebhyaḥ
Genitivekrīḍāpurasya krīḍāpurayoḥ krīḍāpurāṇām
Locativekrīḍāpure krīḍāpurayoḥ krīḍāpureṣu

Compound krīḍāpura -

Adverb -krīḍāpuram -krīḍāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria