Declension table of ?krīḍāparvataka

Deva

MasculineSingularDualPlural
Nominativekrīḍāparvatakaḥ krīḍāparvatakau krīḍāparvatakāḥ
Vocativekrīḍāparvataka krīḍāparvatakau krīḍāparvatakāḥ
Accusativekrīḍāparvatakam krīḍāparvatakau krīḍāparvatakān
Instrumentalkrīḍāparvatakena krīḍāparvatakābhyām krīḍāparvatakaiḥ krīḍāparvatakebhiḥ
Dativekrīḍāparvatakāya krīḍāparvatakābhyām krīḍāparvatakebhyaḥ
Ablativekrīḍāparvatakāt krīḍāparvatakābhyām krīḍāparvatakebhyaḥ
Genitivekrīḍāparvatakasya krīḍāparvatakayoḥ krīḍāparvatakānām
Locativekrīḍāparvatake krīḍāparvatakayoḥ krīḍāparvatakeṣu

Compound krīḍāparvataka -

Adverb -krīḍāparvatakam -krīḍāparvatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria