Declension table of ?krīḍāparicchada

Deva

MasculineSingularDualPlural
Nominativekrīḍāparicchadaḥ krīḍāparicchadau krīḍāparicchadāḥ
Vocativekrīḍāparicchada krīḍāparicchadau krīḍāparicchadāḥ
Accusativekrīḍāparicchadam krīḍāparicchadau krīḍāparicchadān
Instrumentalkrīḍāparicchadena krīḍāparicchadābhyām krīḍāparicchadaiḥ krīḍāparicchadebhiḥ
Dativekrīḍāparicchadāya krīḍāparicchadābhyām krīḍāparicchadebhyaḥ
Ablativekrīḍāparicchadāt krīḍāparicchadābhyām krīḍāparicchadebhyaḥ
Genitivekrīḍāparicchadasya krīḍāparicchadayoḥ krīḍāparicchadānām
Locativekrīḍāparicchade krīḍāparicchadayoḥ krīḍāparicchadeṣu

Compound krīḍāparicchada -

Adverb -krīḍāparicchadam -krīḍāparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria