Declension table of ?krīḍākhaṇḍa

Deva

NeuterSingularDualPlural
Nominativekrīḍākhaṇḍam krīḍākhaṇḍe krīḍākhaṇḍāni
Vocativekrīḍākhaṇḍa krīḍākhaṇḍe krīḍākhaṇḍāni
Accusativekrīḍākhaṇḍam krīḍākhaṇḍe krīḍākhaṇḍāni
Instrumentalkrīḍākhaṇḍena krīḍākhaṇḍābhyām krīḍākhaṇḍaiḥ
Dativekrīḍākhaṇḍāya krīḍākhaṇḍābhyām krīḍākhaṇḍebhyaḥ
Ablativekrīḍākhaṇḍāt krīḍākhaṇḍābhyām krīḍākhaṇḍebhyaḥ
Genitivekrīḍākhaṇḍasya krīḍākhaṇḍayoḥ krīḍākhaṇḍānām
Locativekrīḍākhaṇḍe krīḍākhaṇḍayoḥ krīḍākhaṇḍeṣu

Compound krīḍākhaṇḍa -

Adverb -krīḍākhaṇḍam -krīḍākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria