Declension table of ?krayāṇaka

Deva

NeuterSingularDualPlural
Nominativekrayāṇakam krayāṇake krayāṇakāni
Vocativekrayāṇaka krayāṇake krayāṇakāni
Accusativekrayāṇakam krayāṇake krayāṇakāni
Instrumentalkrayāṇakena krayāṇakābhyām krayāṇakaiḥ
Dativekrayāṇakāya krayāṇakābhyām krayāṇakebhyaḥ
Ablativekrayāṇakāt krayāṇakābhyām krayāṇakebhyaḥ
Genitivekrayāṇakasya krayāṇakayoḥ krayāṇakānām
Locativekrayāṇake krayāṇakayoḥ krayāṇakeṣu

Compound krayāṇaka -

Adverb -krayāṇakam -krayāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria