Declension table of ?krauñcapura

Deva

NeuterSingularDualPlural
Nominativekrauñcapuram krauñcapure krauñcapurāṇi
Vocativekrauñcapura krauñcapure krauñcapurāṇi
Accusativekrauñcapuram krauñcapure krauñcapurāṇi
Instrumentalkrauñcapureṇa krauñcapurābhyām krauñcapuraiḥ
Dativekrauñcapurāya krauñcapurābhyām krauñcapurebhyaḥ
Ablativekrauñcapurāt krauñcapurābhyām krauñcapurebhyaḥ
Genitivekrauñcapurasya krauñcapurayoḥ krauñcapurāṇām
Locativekrauñcapure krauñcapurayoḥ krauñcapureṣu

Compound krauñcapura -

Adverb -krauñcapuram -krauñcapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria