Declension table of ?krauñcapakṣa

Deva

NeuterSingularDualPlural
Nominativekrauñcapakṣam krauñcapakṣe krauñcapakṣāṇi
Vocativekrauñcapakṣa krauñcapakṣe krauñcapakṣāṇi
Accusativekrauñcapakṣam krauñcapakṣe krauñcapakṣāṇi
Instrumentalkrauñcapakṣeṇa krauñcapakṣābhyām krauñcapakṣaiḥ
Dativekrauñcapakṣāya krauñcapakṣābhyām krauñcapakṣebhyaḥ
Ablativekrauñcapakṣāt krauñcapakṣābhyām krauñcapakṣebhyaḥ
Genitivekrauñcapakṣasya krauñcapakṣayoḥ krauñcapakṣāṇām
Locativekrauñcapakṣe krauñcapakṣayoḥ krauñcapakṣeṣu

Compound krauñcapakṣa -

Adverb -krauñcapakṣam -krauñcapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria