Declension table of ?krauñcadvīpa

Deva

MasculineSingularDualPlural
Nominativekrauñcadvīpaḥ krauñcadvīpau krauñcadvīpāḥ
Vocativekrauñcadvīpa krauñcadvīpau krauñcadvīpāḥ
Accusativekrauñcadvīpam krauñcadvīpau krauñcadvīpān
Instrumentalkrauñcadvīpena krauñcadvīpābhyām krauñcadvīpaiḥ krauñcadvīpebhiḥ
Dativekrauñcadvīpāya krauñcadvīpābhyām krauñcadvīpebhyaḥ
Ablativekrauñcadvīpāt krauñcadvīpābhyām krauñcadvīpebhyaḥ
Genitivekrauñcadvīpasya krauñcadvīpayoḥ krauñcadvīpānām
Locativekrauñcadvīpe krauñcadvīpayoḥ krauñcadvīpeṣu

Compound krauñcadvīpa -

Adverb -krauñcadvīpam -krauñcadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria