Declension table of ?krauñcadāraṇa

Deva

MasculineSingularDualPlural
Nominativekrauñcadāraṇaḥ krauñcadāraṇau krauñcadāraṇāḥ
Vocativekrauñcadāraṇa krauñcadāraṇau krauñcadāraṇāḥ
Accusativekrauñcadāraṇam krauñcadāraṇau krauñcadāraṇān
Instrumentalkrauñcadāraṇena krauñcadāraṇābhyām krauñcadāraṇaiḥ krauñcadāraṇebhiḥ
Dativekrauñcadāraṇāya krauñcadāraṇābhyām krauñcadāraṇebhyaḥ
Ablativekrauñcadāraṇāt krauñcadāraṇābhyām krauñcadāraṇebhyaḥ
Genitivekrauñcadāraṇasya krauñcadāraṇayoḥ krauñcadāraṇānām
Locativekrauñcadāraṇe krauñcadāraṇayoḥ krauñcadāraṇeṣu

Compound krauñcadāraṇa -

Adverb -krauñcadāraṇam -krauñcadāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria