Declension table of ?krauñcākṣi

Deva

MasculineSingularDualPlural
Nominativekrauñcākṣiḥ krauñcākṣī krauñcākṣayaḥ
Vocativekrauñcākṣe krauñcākṣī krauñcākṣayaḥ
Accusativekrauñcākṣim krauñcākṣī krauñcākṣīn
Instrumentalkrauñcākṣiṇā krauñcākṣibhyām krauñcākṣibhiḥ
Dativekrauñcākṣaye krauñcākṣibhyām krauñcākṣibhyaḥ
Ablativekrauñcākṣeḥ krauñcākṣibhyām krauñcākṣibhyaḥ
Genitivekrauñcākṣeḥ krauñcākṣyoḥ krauñcākṣīṇām
Locativekrauñcākṣau krauñcākṣyoḥ krauñcākṣiṣu

Compound krauñcākṣi -

Adverb -krauñcākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria