Declension table of krauñca

Deva

MasculineSingularDualPlural
Nominativekrauñcaḥ krauñcau krauñcāḥ
Vocativekrauñca krauñcau krauñcāḥ
Accusativekrauñcam krauñcau krauñcān
Instrumentalkrauñcena krauñcābhyām krauñcaiḥ krauñcebhiḥ
Dativekrauñcāya krauñcābhyām krauñcebhyaḥ
Ablativekrauñcāt krauñcābhyām krauñcebhyaḥ
Genitivekrauñcasya krauñcayoḥ krauñcānām
Locativekrauñce krauñcayoḥ krauñceṣu

Compound krauñca -

Adverb -krauñcam -krauñcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria