Declension table of ?krauṣṭrāyaṇakā

Deva

FeminineSingularDualPlural
Nominativekrauṣṭrāyaṇakā krauṣṭrāyaṇake krauṣṭrāyaṇakāḥ
Vocativekrauṣṭrāyaṇake krauṣṭrāyaṇake krauṣṭrāyaṇakāḥ
Accusativekrauṣṭrāyaṇakām krauṣṭrāyaṇake krauṣṭrāyaṇakāḥ
Instrumentalkrauṣṭrāyaṇakayā krauṣṭrāyaṇakābhyām krauṣṭrāyaṇakābhiḥ
Dativekrauṣṭrāyaṇakāyai krauṣṭrāyaṇakābhyām krauṣṭrāyaṇakābhyaḥ
Ablativekrauṣṭrāyaṇakāyāḥ krauṣṭrāyaṇakābhyām krauṣṭrāyaṇakābhyaḥ
Genitivekrauṣṭrāyaṇakāyāḥ krauṣṭrāyaṇakayoḥ krauṣṭrāyaṇakānām
Locativekrauṣṭrāyaṇakāyām krauṣṭrāyaṇakayoḥ krauṣṭrāyaṇakāsu

Adverb -krauṣṭrāyaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria