Declension table of ?krauṣṭrāyaṇa

Deva

MasculineSingularDualPlural
Nominativekrauṣṭrāyaṇaḥ krauṣṭrāyaṇau krauṣṭrāyaṇāḥ
Vocativekrauṣṭrāyaṇa krauṣṭrāyaṇau krauṣṭrāyaṇāḥ
Accusativekrauṣṭrāyaṇam krauṣṭrāyaṇau krauṣṭrāyaṇān
Instrumentalkrauṣṭrāyaṇena krauṣṭrāyaṇābhyām krauṣṭrāyaṇaiḥ krauṣṭrāyaṇebhiḥ
Dativekrauṣṭrāyaṇāya krauṣṭrāyaṇābhyām krauṣṭrāyaṇebhyaḥ
Ablativekrauṣṭrāyaṇāt krauṣṭrāyaṇābhyām krauṣṭrāyaṇebhyaḥ
Genitivekrauṣṭrāyaṇasya krauṣṭrāyaṇayoḥ krauṣṭrāyaṇānām
Locativekrauṣṭrāyaṇe krauṣṭrāyaṇayoḥ krauṣṭrāyaṇeṣu

Compound krauṣṭrāyaṇa -

Adverb -krauṣṭrāyaṇam -krauṣṭrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria