Declension table of ?krauḍa

Deva

MasculineSingularDualPlural
Nominativekrauḍaḥ krauḍau krauḍāḥ
Vocativekrauḍa krauḍau krauḍāḥ
Accusativekrauḍam krauḍau krauḍān
Instrumentalkrauḍena krauḍābhyām krauḍaiḥ krauḍebhiḥ
Dativekrauḍāya krauḍābhyām krauḍebhyaḥ
Ablativekrauḍāt krauḍābhyām krauḍebhyaḥ
Genitivekrauḍasya krauḍayoḥ krauḍānām
Locativekrauḍe krauḍayoḥ krauḍeṣu

Compound krauḍa -

Adverb -krauḍam -krauḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria