Declension table of ?krandana

Deva

MasculineSingularDualPlural
Nominativekrandanaḥ krandanau krandanāḥ
Vocativekrandana krandanau krandanāḥ
Accusativekrandanam krandanau krandanān
Instrumentalkrandanena krandanābhyām krandanaiḥ krandanebhiḥ
Dativekrandanāya krandanābhyām krandanebhyaḥ
Ablativekrandanāt krandanābhyām krandanebhyaḥ
Genitivekrandanasya krandanayoḥ krandanānām
Locativekrandane krandanayoḥ krandaneṣu

Compound krandana -

Adverb -krandanam -krandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria