Declension table of ?kramastuti

Deva

FeminineSingularDualPlural
Nominativekramastutiḥ kramastutī kramastutayaḥ
Vocativekramastute kramastutī kramastutayaḥ
Accusativekramastutim kramastutī kramastutīḥ
Instrumentalkramastutyā kramastutibhyām kramastutibhiḥ
Dativekramastutyai kramastutaye kramastutibhyām kramastutibhyaḥ
Ablativekramastutyāḥ kramastuteḥ kramastutibhyām kramastutibhyaḥ
Genitivekramastutyāḥ kramastuteḥ kramastutyoḥ kramastutīnām
Locativekramastutyām kramastutau kramastutyoḥ kramastutiṣu

Compound kramastuti -

Adverb -kramastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria