Declension table of ?kramasaṃhitodāharaṇa

Deva

NeuterSingularDualPlural
Nominativekramasaṃhitodāharaṇam kramasaṃhitodāharaṇe kramasaṃhitodāharaṇāni
Vocativekramasaṃhitodāharaṇa kramasaṃhitodāharaṇe kramasaṃhitodāharaṇāni
Accusativekramasaṃhitodāharaṇam kramasaṃhitodāharaṇe kramasaṃhitodāharaṇāni
Instrumentalkramasaṃhitodāharaṇena kramasaṃhitodāharaṇābhyām kramasaṃhitodāharaṇaiḥ
Dativekramasaṃhitodāharaṇāya kramasaṃhitodāharaṇābhyām kramasaṃhitodāharaṇebhyaḥ
Ablativekramasaṃhitodāharaṇāt kramasaṃhitodāharaṇābhyām kramasaṃhitodāharaṇebhyaḥ
Genitivekramasaṃhitodāharaṇasya kramasaṃhitodāharaṇayoḥ kramasaṃhitodāharaṇānām
Locativekramasaṃhitodāharaṇe kramasaṃhitodāharaṇayoḥ kramasaṃhitodāharaṇeṣu

Compound kramasaṃhitodāharaṇa -

Adverb -kramasaṃhitodāharaṇam -kramasaṃhitodāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria