Declension table of ?kramadīśvara

Deva

MasculineSingularDualPlural
Nominativekramadīśvaraḥ kramadīśvarau kramadīśvarāḥ
Vocativekramadīśvara kramadīśvarau kramadīśvarāḥ
Accusativekramadīśvaram kramadīśvarau kramadīśvarān
Instrumentalkramadīśvareṇa kramadīśvarābhyām kramadīśvaraiḥ kramadīśvarebhiḥ
Dativekramadīśvarāya kramadīśvarābhyām kramadīśvarebhyaḥ
Ablativekramadīśvarāt kramadīśvarābhyām kramadīśvarebhyaḥ
Genitivekramadīśvarasya kramadīśvarayoḥ kramadīśvarāṇām
Locativekramadīśvare kramadīśvarayoḥ kramadīśvareṣu

Compound kramadīśvara -

Adverb -kramadīśvaram -kramadīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria