Declension table of ?kramāgatatva

Deva

NeuterSingularDualPlural
Nominativekramāgatatvam kramāgatatve kramāgatatvāni
Vocativekramāgatatva kramāgatatve kramāgatatvāni
Accusativekramāgatatvam kramāgatatve kramāgatatvāni
Instrumentalkramāgatatvena kramāgatatvābhyām kramāgatatvaiḥ
Dativekramāgatatvāya kramāgatatvābhyām kramāgatatvebhyaḥ
Ablativekramāgatatvāt kramāgatatvābhyām kramāgatatvebhyaḥ
Genitivekramāgatatvasya kramāgatatvayoḥ kramāgatatvānām
Locativekramāgatatve kramāgatatvayoḥ kramāgatatveṣu

Compound kramāgatatva -

Adverb -kramāgatatvam -kramāgatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria