Declension table of ?krāntipāta

Deva

MasculineSingularDualPlural
Nominativekrāntipātaḥ krāntipātau krāntipātāḥ
Vocativekrāntipāta krāntipātau krāntipātāḥ
Accusativekrāntipātam krāntipātau krāntipātān
Instrumentalkrāntipātena krāntipātābhyām krāntipātaiḥ krāntipātebhiḥ
Dativekrāntipātāya krāntipātābhyām krāntipātebhyaḥ
Ablativekrāntipātāt krāntipātābhyām krāntipātebhyaḥ
Genitivekrāntipātasya krāntipātayoḥ krāntipātānām
Locativekrāntipāte krāntipātayoḥ krāntipāteṣu

Compound krāntipāta -

Adverb -krāntipātam -krāntipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria