Declension table of ?krāmatā

Deva

FeminineSingularDualPlural
Nominativekrāmatā krāmate krāmatāḥ
Vocativekrāmate krāmate krāmatāḥ
Accusativekrāmatām krāmate krāmatāḥ
Instrumentalkrāmatayā krāmatābhyām krāmatābhiḥ
Dativekrāmatāyai krāmatābhyām krāmatābhyaḥ
Ablativekrāmatāyāḥ krāmatābhyām krāmatābhyaḥ
Genitivekrāmatāyāḥ krāmatayoḥ krāmatānām
Locativekrāmatāyām krāmatayoḥ krāmatāsu

Adverb -krāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria