Declension table of ?kośīdhānya

Deva

NeuterSingularDualPlural
Nominativekośīdhānyam kośīdhānye kośīdhānyāni
Vocativekośīdhānya kośīdhānye kośīdhānyāni
Accusativekośīdhānyam kośīdhānye kośīdhānyāni
Instrumentalkośīdhānyena kośīdhānyābhyām kośīdhānyaiḥ
Dativekośīdhānyāya kośīdhānyābhyām kośīdhānyebhyaḥ
Ablativekośīdhānyāt kośīdhānyābhyām kośīdhānyebhyaḥ
Genitivekośīdhānyasya kośīdhānyayoḥ kośīdhānyānām
Locativekośīdhānye kośīdhānyayoḥ kośīdhānyeṣu

Compound kośīdhānya -

Adverb -kośīdhānyam -kośīdhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria