Declension table of ?kośekṣaṇā

Deva

FeminineSingularDualPlural
Nominativekośekṣaṇā kośekṣaṇe kośekṣaṇāḥ
Vocativekośekṣaṇe kośekṣaṇe kośekṣaṇāḥ
Accusativekośekṣaṇām kośekṣaṇe kośekṣaṇāḥ
Instrumentalkośekṣaṇayā kośekṣaṇābhyām kośekṣaṇābhiḥ
Dativekośekṣaṇāyai kośekṣaṇābhyām kośekṣaṇābhyaḥ
Ablativekośekṣaṇāyāḥ kośekṣaṇābhyām kośekṣaṇābhyaḥ
Genitivekośekṣaṇāyāḥ kośekṣaṇayoḥ kośekṣaṇānām
Locativekośekṣaṇāyām kośekṣaṇayoḥ kośekṣaṇāsu

Adverb -kośekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria