Declension table of ?kośekṣaṇa

Deva

NeuterSingularDualPlural
Nominativekośekṣaṇam kośekṣaṇe kośekṣaṇāni
Vocativekośekṣaṇa kośekṣaṇe kośekṣaṇāni
Accusativekośekṣaṇam kośekṣaṇe kośekṣaṇāni
Instrumentalkośekṣaṇena kośekṣaṇābhyām kośekṣaṇaiḥ
Dativekośekṣaṇāya kośekṣaṇābhyām kośekṣaṇebhyaḥ
Ablativekośekṣaṇāt kośekṣaṇābhyām kośekṣaṇebhyaḥ
Genitivekośekṣaṇasya kośekṣaṇayoḥ kośekṣaṇānām
Locativekośekṣaṇe kośekṣaṇayoḥ kośekṣaṇeṣu

Compound kośekṣaṇa -

Adverb -kośekṣaṇam -kośekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria