Declension table of ?kośekṣaṇa

Deva

MasculineSingularDualPlural
Nominativekośekṣaṇaḥ kośekṣaṇau kośekṣaṇāḥ
Vocativekośekṣaṇa kośekṣaṇau kośekṣaṇāḥ
Accusativekośekṣaṇam kośekṣaṇau kośekṣaṇān
Instrumentalkośekṣaṇena kośekṣaṇābhyām kośekṣaṇaiḥ kośekṣaṇebhiḥ
Dativekośekṣaṇāya kośekṣaṇābhyām kośekṣaṇebhyaḥ
Ablativekośekṣaṇāt kośekṣaṇābhyām kośekṣaṇebhyaḥ
Genitivekośekṣaṇasya kośekṣaṇayoḥ kośekṣaṇānām
Locativekośekṣaṇe kośekṣaṇayoḥ kośekṣaṇeṣu

Compound kośekṣaṇa -

Adverb -kośekṣaṇam -kośekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria