Declension table of ?kośaśuddhi

Deva

FeminineSingularDualPlural
Nominativekośaśuddhiḥ kośaśuddhī kośaśuddhayaḥ
Vocativekośaśuddhe kośaśuddhī kośaśuddhayaḥ
Accusativekośaśuddhim kośaśuddhī kośaśuddhīḥ
Instrumentalkośaśuddhyā kośaśuddhibhyām kośaśuddhibhiḥ
Dativekośaśuddhyai kośaśuddhaye kośaśuddhibhyām kośaśuddhibhyaḥ
Ablativekośaśuddhyāḥ kośaśuddheḥ kośaśuddhibhyām kośaśuddhibhyaḥ
Genitivekośaśuddhyāḥ kośaśuddheḥ kośaśuddhyoḥ kośaśuddhīnām
Locativekośaśuddhyām kośaśuddhau kośaśuddhyoḥ kośaśuddhiṣu

Compound kośaśuddhi -

Adverb -kośaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria