Declension table of ?kośaveśman

Deva

NeuterSingularDualPlural
Nominativekośaveśma kośaveśmanī kośaveśmāni
Vocativekośaveśman kośaveśma kośaveśmanī kośaveśmāni
Accusativekośaveśma kośaveśmanī kośaveśmāni
Instrumentalkośaveśmanā kośaveśmabhyām kośaveśmabhiḥ
Dativekośaveśmane kośaveśmabhyām kośaveśmabhyaḥ
Ablativekośaveśmanaḥ kośaveśmabhyām kośaveśmabhyaḥ
Genitivekośaveśmanaḥ kośaveśmanoḥ kośaveśmanām
Locativekośaveśmani kośaveśmanoḥ kośaveśmasu

Compound kośaveśma -

Adverb -kośaveśma -kośaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria