Declension table of ?kośavatī

Deva

FeminineSingularDualPlural
Nominativekośavatī kośavatyau kośavatyaḥ
Vocativekośavati kośavatyau kośavatyaḥ
Accusativekośavatīm kośavatyau kośavatīḥ
Instrumentalkośavatyā kośavatībhyām kośavatībhiḥ
Dativekośavatyai kośavatībhyām kośavatībhyaḥ
Ablativekośavatyāḥ kośavatībhyām kośavatībhyaḥ
Genitivekośavatyāḥ kośavatyoḥ kośavatīnām
Locativekośavatyām kośavatyoḥ kośavatīṣu

Compound kośavati - kośavatī -

Adverb -kośavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria