Declension table of ?kośavatā

Deva

FeminineSingularDualPlural
Nominativekośavatā kośavate kośavatāḥ
Vocativekośavate kośavate kośavatāḥ
Accusativekośavatām kośavate kośavatāḥ
Instrumentalkośavatayā kośavatābhyām kośavatābhiḥ
Dativekośavatāyai kośavatābhyām kośavatābhyaḥ
Ablativekośavatāyāḥ kośavatābhyām kośavatābhyaḥ
Genitivekośavatāyāḥ kośavatayoḥ kośavatānām
Locativekośavatāyām kośavatayoḥ kośavatāsu

Adverb -kośavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria