Declension table of ?kośavat

Deva

NeuterSingularDualPlural
Nominativekośavat kośavantī kośavatī kośavanti
Vocativekośavat kośavantī kośavatī kośavanti
Accusativekośavat kośavantī kośavatī kośavanti
Instrumentalkośavatā kośavadbhyām kośavadbhiḥ
Dativekośavate kośavadbhyām kośavadbhyaḥ
Ablativekośavataḥ kośavadbhyām kośavadbhyaḥ
Genitivekośavataḥ kośavatoḥ kośavatām
Locativekośavati kośavatoḥ kośavatsu

Adverb -kośavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria