Declension table of ?kośavat

Deva

MasculineSingularDualPlural
Nominativekośavān kośavantau kośavantaḥ
Vocativekośavan kośavantau kośavantaḥ
Accusativekośavantam kośavantau kośavataḥ
Instrumentalkośavatā kośavadbhyām kośavadbhiḥ
Dativekośavate kośavadbhyām kośavadbhyaḥ
Ablativekośavataḥ kośavadbhyām kośavadbhyaḥ
Genitivekośavataḥ kośavatoḥ kośavatām
Locativekośavati kośavatoḥ kośavatsu

Compound kośavat -

Adverb -kośavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria