Declension table of ?kośavāsin

Deva

MasculineSingularDualPlural
Nominativekośavāsī kośavāsinau kośavāsinaḥ
Vocativekośavāsin kośavāsinau kośavāsinaḥ
Accusativekośavāsinam kośavāsinau kośavāsinaḥ
Instrumentalkośavāsinā kośavāsibhyām kośavāsibhiḥ
Dativekośavāsine kośavāsibhyām kośavāsibhyaḥ
Ablativekośavāsinaḥ kośavāsibhyām kośavāsibhyaḥ
Genitivekośavāsinaḥ kośavāsinoḥ kośavāsinām
Locativekośavāsini kośavāsinoḥ kośavāsiṣu

Compound kośavāsi -

Adverb -kośavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria