Declension table of ?kośavāhana

Deva

NeuterSingularDualPlural
Nominativekośavāhanam kośavāhane kośavāhanāni
Vocativekośavāhana kośavāhane kośavāhanāni
Accusativekośavāhanam kośavāhane kośavāhanāni
Instrumentalkośavāhanena kośavāhanābhyām kośavāhanaiḥ
Dativekośavāhanāya kośavāhanābhyām kośavāhanebhyaḥ
Ablativekośavāhanāt kośavāhanābhyām kośavāhanebhyaḥ
Genitivekośavāhanasya kośavāhanayoḥ kośavāhanānām
Locativekośavāhane kośavāhanayoḥ kośavāhaneṣu

Compound kośavāhana -

Adverb -kośavāhanam -kośavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria