Declension table of ?kośavṛddhi

Deva

FeminineSingularDualPlural
Nominativekośavṛddhiḥ kośavṛddhī kośavṛddhayaḥ
Vocativekośavṛddhe kośavṛddhī kośavṛddhayaḥ
Accusativekośavṛddhim kośavṛddhī kośavṛddhīḥ
Instrumentalkośavṛddhyā kośavṛddhibhyām kośavṛddhibhiḥ
Dativekośavṛddhyai kośavṛddhaye kośavṛddhibhyām kośavṛddhibhyaḥ
Ablativekośavṛddhyāḥ kośavṛddheḥ kośavṛddhibhyām kośavṛddhibhyaḥ
Genitivekośavṛddhyāḥ kośavṛddheḥ kośavṛddhyoḥ kośavṛddhīnām
Locativekośavṛddhyām kośavṛddhau kośavṛddhyoḥ kośavṛddhiṣu

Compound kośavṛddhi -

Adverb -kośavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria