Declension table of ?kośaphala

Deva

NeuterSingularDualPlural
Nominativekośaphalam kośaphale kośaphalāni
Vocativekośaphala kośaphale kośaphalāni
Accusativekośaphalam kośaphale kośaphalāni
Instrumentalkośaphalena kośaphalābhyām kośaphalaiḥ
Dativekośaphalāya kośaphalābhyām kośaphalebhyaḥ
Ablativekośaphalāt kośaphalābhyām kośaphalebhyaḥ
Genitivekośaphalasya kośaphalayoḥ kośaphalānām
Locativekośaphale kośaphalayoḥ kośaphaleṣu

Compound kośaphala -

Adverb -kośaphalam -kośaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria