Declension table of ?kośaphala

Deva

MasculineSingularDualPlural
Nominativekośaphalaḥ kośaphalau kośaphalāḥ
Vocativekośaphala kośaphalau kośaphalāḥ
Accusativekośaphalam kośaphalau kośaphalān
Instrumentalkośaphalena kośaphalābhyām kośaphalaiḥ kośaphalebhiḥ
Dativekośaphalāya kośaphalābhyām kośaphalebhyaḥ
Ablativekośaphalāt kośaphalābhyām kośaphalebhyaḥ
Genitivekośaphalasya kośaphalayoḥ kośaphalānām
Locativekośaphale kośaphalayoḥ kośaphaleṣu

Compound kośaphala -

Adverb -kośaphalam -kośaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria