Declension table of ?kośapāla

Deva

MasculineSingularDualPlural
Nominativekośapālaḥ kośapālau kośapālāḥ
Vocativekośapāla kośapālau kośapālāḥ
Accusativekośapālam kośapālau kośapālān
Instrumentalkośapālena kośapālābhyām kośapālaiḥ kośapālebhiḥ
Dativekośapālāya kośapālābhyām kośapālebhyaḥ
Ablativekośapālāt kośapālābhyām kośapālebhyaḥ
Genitivekośapālasya kośapālayoḥ kośapālānām
Locativekośapāle kośapālayoḥ kośapāleṣu

Compound kośapāla -

Adverb -kośapālam -kośapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria