Declension table of ?kośanāyaka

Deva

MasculineSingularDualPlural
Nominativekośanāyakaḥ kośanāyakau kośanāyakāḥ
Vocativekośanāyaka kośanāyakau kośanāyakāḥ
Accusativekośanāyakam kośanāyakau kośanāyakān
Instrumentalkośanāyakena kośanāyakābhyām kośanāyakaiḥ kośanāyakebhiḥ
Dativekośanāyakāya kośanāyakābhyām kośanāyakebhyaḥ
Ablativekośanāyakāt kośanāyakābhyām kośanāyakebhyaḥ
Genitivekośanāyakasya kośanāyakayoḥ kośanāyakānām
Locativekośanāyake kośanāyakayoḥ kośanāyakeṣu

Compound kośanāyaka -

Adverb -kośanāyakam -kośanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria