Declension table of ?kośakṛt

Deva

MasculineSingularDualPlural
Nominativekośakṛt kośakṛtau kośakṛtaḥ
Vocativekośakṛt kośakṛtau kośakṛtaḥ
Accusativekośakṛtam kośakṛtau kośakṛtaḥ
Instrumentalkośakṛtā kośakṛdbhyām kośakṛdbhiḥ
Dativekośakṛte kośakṛdbhyām kośakṛdbhyaḥ
Ablativekośakṛtaḥ kośakṛdbhyām kośakṛdbhyaḥ
Genitivekośakṛtaḥ kośakṛtoḥ kośakṛtām
Locativekośakṛti kośakṛtoḥ kośakṛtsu

Compound kośakṛt -

Adverb -kośakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria